Not known Details About bhairav kavach

Wiki Article



चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

ಗುಲ್ಫೌ ಚ ಪಾದುಕಾಸಿದ್ಧಃ ಪಾದಪೃಷ್ಠಂ ಸುರೇಶ್ವರಃ

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

ಸಾತ್ತ್ವಿಕಂ ರಾಜಸಂ ಚೈವ ತಾಮಸಂ ದೇವ ತತ್ ಶೃಣು



ಉದರಂ ಚ ಸ ಮೇ ತುಷ್ಟಃ more info ಕ್ಷೇತ್ರೇಶಃ ಪಾರ್ಶ್ವತಸ್ತಥಾ



रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

कुरू ध्वयम लिंगमूले त्वाधारे वटुकह स्वयं च

Report this wiki page